A 625-5 Śrīpātrasthāpanavidhi

Manuscript culture infobox

Filmed in: A 625/5
Title: Śrīpātrasthāpanavidhi
Dimensions: 13.2 x 5.7 cm x 16 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/246
Remarks:


Reel No. A 625/5

Inventory No. 68889

Title Śrῑpātrasthāpanavidhi

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 13.2 x 5.7 cm

Binding Hole(s)

Folios 16

Lines per Page 5

Foliation none

Scribe

Date of Copying

Place of Copying

King Bhūpālendra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/246

Manuscript Features

MS contains text of Śrīkala and Śrīpatrasthāpanavidhi etc.


Excerpts

«Beginning»


❖ śṛīgaṇeśāya namaḥ ||


atha śrīkalaśasthāpanaṃ ||


svadakṣabhāge bhūmau śaṃkhavāriṇā astrena sprokṣa tad upari trikoṇāṣṭadalacaturasraṃ saṃlikhya ||


phreṃṁ hrīṁ śrīṁ hlīṁ kalaśādhāraśaktikamalāsanaśrīpādukāṃ pūjayāmi hūṁ namaḥ svāhā || ityādhāraṃ pūjya ||


▒ tripādikāṃ sthāpayāmi namaḥ || iti astrakṣālitatripādikāṃ sthāpya || (exp. 3t1–3b2)


«End:»


iti triḥ saṃtarpya || 1 hasoṃ 6 śrīguhyabhairavaṃ tarpayāmi namaḥ || iti triḥ || 1 bphreṁ


hasṁ 6 śrīguhyabhairavaśrīguhyakālīn tarpayāmi namaḥ || iti sakṛt || oṁ iti svasirasi sakṛt ||


punaḥ padmakalaśadvayadhenuliṁgayonimudrāṃ padarśya || bphreṁ kavacāya hūṁ miti


kavacenācchādya || bphraḥ astrāya phaṭ iti astreṇa saṃrakṣa || puna śrīkalaśasthāmṛtavinduṃ


bphreṃ iti pātre nikṣipya || pūjānte astramantre(ṇa) saṃhāramudrayā visarjayed (exp. 11b2–12:5)


«Colophon»


iti srīpātrasthāpanavidhiḥ samāptaḥ || śrī2 bhūpālendramallasya manorathasiddhir bhavatu ||


(exp. 12:5–6)


Microfilm Details

Reel No. A 625/5

Date of Filming 13-Sep-1973

Exposures 14

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 07-02-2013

Bibliography